oṁ svasti no govindaḥ
svasti no ‘cyutānantau
svasti no vāsudevo viṣṇur dadhātu
svasti no nārāyaṇo naro vai
svasti naḥ padmanābhaḥ puruṣottamo dadhātu
svasti no viśvakseno viśveśvaraḥ
svasti no hṛṣīkeśo harir dadhātu
svasti no vainateyo hariḥ
svasti no ‘njanā-suto hanūr bhāgavato dadhātu
svasti svasti sumaṅgalaiḥ keśo mahān
śrī-kṛṣṇaḥ sac-cid-ānanda-ghanaḥ
sarveśvareśvaro dadhātu

(Śrī Kṛṣṇopaniṣad)

May Lord Govinda, Acyuta, Ananta Śeṣa, Vāsudeva, and Lord Viṣṇu bestow auspiciousness upon us. May Nara-Nārāyaṇa, Padmanābha and Puruṣottama bestow auspiciousness upon us. May Viśvaksena, the Lord of the universe, Hṛṣīkeśa, and Lord Hari bestow auspiciousness upon us. May Garuḍa, and the son of Añjanā, who is the great devotee of Lord Rāma, Hanumān, bestow auspiciousness upon us. May the great and only Lord of auspiciousness, Śrī Kṛṣṇa, who is like a transcendental cloud full of eternity, knowledge, and bliss, and who is the Lord of all the demigods, bestow upon us all prosperity and auspiciousness.

kṛṣṇaḥ karotu kalyānaṁ
kaṁsa-kuñjara-keśarī
kālindī-jala-kallola
kolāhala-kutūhalaḥ

(Nāradīya Purāṇa)

May Kṛṣṇa, who sports with great noise in the waves of the Yamunā river, and who, like a lion, killed the elephant Kaṁsa, bestow auspiciousness on me.

mādhavo mādhavo vāci
mādhavo mādhavo hṛdi
smaranti mādhavaḥ
sarve sarva kāryeṣu mādhavam

(Nārasiṁha Purāṇa)

The devotees always remember the Lord. The name ‘Mādhava’ is constantly on their tongues and constantly in their minds, and permeates all of their activities.

lābhas teṣāṁ jayas teṣāṁ
kutas teṣāṁ parābhavaḥ
yeṣām īndīvara-śyāmo
hṛdaya-stho janārdanaḥ

(Pāṇḍava-Gītā)

For those who have Janārdana, whose complexion is that of a blue lotus, within their hearts, there is all gain and victory, and no defeat in any enterprise.

maṅgalaṁ bhagavān viṣṇur
maṅgalaṁ madhusūdanaḥ
maṅgalaṁ hṛṣikeśo ‘yaṁ
maṅgalāyatano hariḥ

(Bṛhad Viṣṇu Purāṇa)

The Supreme Lord Viṣṇu is all auspicious. Madhusūdana is all auspicious. Hṛṣīkeśa is all auspicious. Hari is the abode of all auspiciousness.

Śrī Pañca-tattva-mantra

śrī-kṛṣṇa-caitanya prabhu-nityānanda
śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda

Mahā-mantra

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
hare rāma hare rāma rāma rāma hare hare

Maṅgalaṁ bhavatu. Kalyāṇam bhavatu. Laukika, pāralaukika, pāramārthika maṅgalaṁ bhavatu. Kṛṣṇa bhakter bhavatu. Sukhī bhavatu.

*

Vṛndā-devī dāsī: Today is Madhukāra’s birthday.
Śrīla Nārāyaṇa Gosvāmī Mahārāja: You can each take a flower [for throwing petals upon the birthday devotee]. Maṅgalam bhavatu, kalyāṇam bhavatu – May your birthday be auspicious. May you be happy in this world and in the transcendental world, and may vraja bhakti enter your heart.

*

Vṛndā-devī dāsī: It is also Jānakī dīdī’s birthday today.
Śrīla Gurudeva: [Throwing flower petals on Jānakī dāsī’s head] Maṅgalam bhavatu kalyāṇaṁ bhavatu, sukhī bhavatu laukika paralaukika. Kṛṣṇa-bhakti bhavatu. Rādhā-dāsyam bhavatu. All auspiciousness to you. May you be happy in this world and the transcendental world. May you attain kṛṣṇa-bhakti, and especially the service of Śrīmatī Rādhikā.

*

Śrīpāda Mādhava Mahārāja: Rūpa-manohara from Hawaii is here. Today is his birthday.
Śrīla Gurudeva: Oh, you are here. Very good. [Giving birthday blessings] Maṅgalam bhavatu, kalyāṇam bhavatu – May this birthday bring you auspiciousness. May you be happy in this world and the transcendental world. May kṛṣṇa-bhakti enter your heart.
Devotee: Gurudeva, will you bless me today?
Vrajanātha dāsa: It is his birthday today.
Śrīla Gurudeva: Maṅgalam bhavatu, kalyāṇam bhavatu. May your birthday be auspicious. May you be happy in this world and in the next world. May kṛṣṇa-bhakti enter your heart. May you attain the service of Śrī Śrī Rādhā and Kṛṣṇa.

*

[Four of five people then ask Śrīla Gurudeva for birthday blessings.]
Śrīla Nārāyaṇa Gosvāmī Mahārāja: Maṅgalaṁ bhavatu. Kalyāṇam bhavatu. Laukika (in this world), pāralaukika (beyond this world), pāramārthika (for the highest goal of pure bhakti) maṅgalaṁ bhavatu. Kṛṣṇa bhakter bhavatu. Sukhī bhavatu. My blessings for auspiciousness in your life. May material and spiritual auspiciousness be yours. May you especially be blessed with the happiness of kṛṣṇa-bhakti.

Source: Arcana-dīpikā
Image/Art made possible by Pixabay.com

error: Content is protected !!