Śrī Ṣaḍ-gosvāmyaṣṭakam

Śrī Ṣaḍ-gosvāmyaṣṭakam (Acht verzen ter verering van de zes Gosvāmī’s) Śrīla Śrīnivāsa ācārya kṛṣṇotkīrtana-gāna-nartana-parau premāmṛtāmbho-nidhī dhīrādhīra-jana-priyau priya-karau nirmatsarau pūjitau śrī-caitanya-kṛpā-bharau bhuvi bhuvo bhārāvahantārakau vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau (1) Perpetually immersed in singing, dancing, and heartfelt kīrtana [of the name, form, qualities, pastimes, associates, and realm] of Śrī Kṛṣṇa, the six Gosvāmīs embody the ocean of … Continue reading Śrī Ṣaḍ-gosvāmyaṣṭakam