Śrī Śikṣāṣṭakam

श्री शिक्षाष्टकम् (श्री चैतन्यमहाप्रभु) Śrī Śikṣāṣṭakam Śrī Caitanya Mahāprabhu चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-सण्कीर्तनम् ॥१॥ ceto-darpaṇa-mārjanaṁ bhava-mahādāvāgni-nirvāpaṇaṁ śreyaḥ-kairava-candrikā-vitaraṇaṁ vidyā-vadhū-jīvanam ānandāmbudhi-vardhanaṁ prati-padaṁ pūrṇāmṛtāsvādanaṁ sarvātma-snapanaṁ paraṁ vijayate śrī-kṛṣṇa-saṅkīrtanam (1) Śrī-kṛṣṇa-saṅkīrtana cleanses the mirror of the heart, extinguishes the blazing forest fire of material existence, and diffuses the moonbeams of bhāva upon … Continue reading Śrī Śikṣāṣṭakam